B 322-5 Vāsavadattā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/5
Title: Vāsavadattā
Dimensions: 27.3 x 11.3 cm x 118 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: SAM 1877
Acc No.: NAK 5/3246
Remarks:
Reel No. B 322-5 Inventory No. 85578
Title *Vāsavadattādarpaṇa
Remarks This is the commentary on the basic text Vāsavatatā.
Author Subandhu, Śivarāma
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.3 x 11.3 cm
Folios 116
Lines per Folio 9–14
Foliation figures in the lower right-hand margin of the verso under the word rāma
Scribe Veṇīrāma
Date of Copying VS 1877
Place of Deposit NAK
Accession No. 5/3246
Manuscript Features
Fol. 74v-75r missing.
The commentary has been written above and below of the basic text.
on 1r, there is additional description of the first auspicious stanzs written by second hand.
Excerpts
«Beginning of the basic text:»
(2r5) śrīvighnahartre namaḥ || ||
karabadarasadṛśam akhilaṃ
bhuvana⟪ṃ⟫talaṃ yatprasādataḥ kavayaḥ ||
(6) paśyaṃti sūkṣmamatayaḥ
sā jayati sarasvatī devī || 1 || (fol. 2r5–6)
«Beginning of the commentary on the basic text:»
śrīgaṇesāya namaḥ || ||
yo raktatām atitarām atulāṃ dadhāno.
dikprauḍhadāragṛhayor anavāptavāsaḥ ||
(2) yoṣiddvayīpativiḍaṃbanabhṛt sa śaśvat
pāyād apāyasamudāyaharo ravir naḥ || 1 || (fol. 1v1–2)…
(2r1) karabadareti || yatprasātataḥ sūkṣmamatayaḥ kavayo ʼkhilaṃ samastaṃ bhuvanatalaṃ bhuvana[[sva]]rūpaṃ, kare badaraṃ, badarīpha(2)laṃ | phle lug iva luk | tatsadṛśaṃ paśyaṃti. sā sarasvatī devī vāgadhidevatā, jayati, sarvotkarṣeṇa varttate || (fol. 2r1–2)
«End of the basic text:»
āryyaputrahastasparśāvadhiśāpāt tam akarot || tataḥ kandarpaketuḥ samāgatena makarandena vāsa(5)vadatta[[yā]] samaṃ svanagaraṃ gatvā ʼbhilāṣitāni suratasukhāny anubhavan kālaṃ nināya. || ❁ || ❁ (fol. 116v4–5)
«End of the commentary on the basic text:»
tataḥ [[kaṃ]]darpaketuḥ samaṃ (3) vāsavadattā samaṃ samakālam āgatas tena makarandena vāsavadattayā ca saha svapuraṃ kusumapuraṃ gatvā hṛdayaṃ mano natikra(7)mya. yathāhṛdayaṃ manonurūpam abhilaṣitaṃ yeṣu tāni sukhāni saṃbhogaśṛṃgārasaṃbaṃdhīny anubhavan kālaṃ nināya || ||
ceto hṛda(8)yaṃ svāṃtaṃ hṛn mānasaṃ mana ity amaraḥ || ||
vāsavadattām adhikṛtya kṛtākhyāyikā || vāsavadattā (!) adhikṛtya kṛte graṃthe i(9)tyarthe vṛddhāc chaḥ || || tasya nub (!) ākhyāyikābhyo bahulam iti lup || vāsavadattākhyāyikā samāpteti pāṭhas tu bhramamūlakaḥ ||
(10) kena vāsavadattāyā alaṃkārāḥ prasādhakāḥ ||
darpaṇe ke ca nekṣaṃte vyākhyāne varabhūṣaṇe || 1 ||
doṣaḥ kṛtau su(117r1)matayo mama ko pi cet sa
yuṣmābhir atra kṛpayā vinivāraṇīyaḥ ||
ārttāḥ khagāḥ samavalokya (savāryabādhāṃ)
niḥśaktikā (2) api kuvaṃti yataḥ samaṃtāt || 2 ||
trilokacaṃdrātmajakṛṣṇarāma-
sūnus tripāṭhī śivarāmanāmā ||
vyākhyām akārṣaṃ (!) kṛ(3)tinaḥ subaṃdhoḥ
kṛter imāṃ kāṃcanadarpaṇākhyām || 3 || || || (fol. 116v2–17r3)
«Colophon of the basic text:»
iti śrīkavicūḍāmaṇinā śrīmatā subandhunā viracitā vāsavadattākhyāyikā samāptā || || (fol. 116v6)
«Colophon of the commentary on the basic text:»
iti śrīśivarāmakṛtā darpaṇākhyā vāsavada(4)ttāvyākhyā || || ❁ || ||
iti śrīsaṃvat 1877 sālamiti (!) phālguṇasudi 7 roja 1 taddine saṃpūrṇam (5)
śubhaṃ bhūyāt || ❁ || ❁ ❁ || likhitam idaṃ veṇīrāmeṇa || svapāthārtham śubham || || || || (fol. 117r3–5)
Microfilm Details
Reel No. B 322/5
Date of Filming 14-07-1972
Exposures 123
Used Copy Kathmandu
Type of Film positive
Remarks Foll. 5v-6r has been microfilmed four times and 11v-12r, 20v-21 two times.
Catalogued by BK/JU
Date 22-04-2005
Bibliography